Original

कर्णिकारमिवोद्धूतं वातेन मथितं नगात् ।भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ॥ ५ ॥

Segmented

कर्णिकारम् इव उद्धूतम् वातेन मथितम् नगात् भ्रातरम् निहतम् दृष्ट्वा राजन् कर्णो व्यथाम् ययौ

Analysis

Word Lemma Parse
कर्णिकारम् कर्णिकार pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
वातेन वात pos=n,g=m,c=3,n=s
मथितम् मथ् pos=va,g=m,c=2,n=s,f=part
नगात् नग pos=n,g=m,c=5,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit