Original

तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा ।शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ॥ ४ ॥

Segmented

तस्य अभिमन्युः आयम्य स्मयन्न् एकेन पत्रिणा शिरः प्रच्यावयामास स रथात् प्रापतद् भुवि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
आयम्य आयम् pos=vi
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रच्यावयामास प्रच्च्यावय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s