Original

पितृपैतामहं कर्म कुर्वाणमतिमानुषम् ।दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ॥ ३ ॥

Segmented

पितृपैतामहम् कर्म कुर्वाणम् अतिमानुषम् दृष्ट्वा अर्दितम् शरैः कार्ष्णिम् त्वदीया हृष्टाः अभवन्

Analysis

Word Lemma Parse
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan