Original

स वासवसमः संख्ये वासवस्यात्मजात्मजः ।अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ॥ २४ ॥

Segmented

स वासव-समः संख्ये वासवस्य आत्मज-आत्मजः अभिमन्युः महा-राज सैन्य-मध्ये व्यरोचत

Analysis

Word Lemma Parse
pos=i
वासव वासव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
आत्मज आत्मज pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सैन्य सैन्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan