Original

क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा ।अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ॥ २३ ॥

Segmented

क्षणेन भूयो ऽपश्याम सूर्यम् मध्यंदिने यथा अभिमन्युम् महा-राज प्रतपन्तम् द्विषत्-गणान्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
भूयो भूयस् pos=i
ऽपश्याम पश् pos=v,p=1,n=p,l=lan
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
यथा यथा pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
द्विषत् द्विष् pos=va,comp=y,f=part
गणान् गण pos=n,g=m,c=2,n=p