Original

तं तदा नानुपश्याम सैन्येन रजसावृतम् ।आददानं गजाश्वानां नृणां चायूंषि भारत ॥ २२ ॥

Segmented

तम् तदा न अनुपश्याम सैन्येन रजसा आवृतम् आददानम् गज-अश्वानाम् नृणाम् च आयूंषि भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
अनुपश्याम अनुपश् pos=v,p=1,n=p,l=lot
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
गज गज pos=n,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
pos=i
आयूंषि आयुस् pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s