Original

सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् ।व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ॥ २१ ॥

Segmented

सौभद्रः च अद्रवत् सेनाम् निघ्नन्न् अश्व-रथ-द्विपान् व्यचरत् स दिशः सर्वाः प्रदिशः च आहितान् रुजन्

Analysis

Word Lemma Parse
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
अद्रवत् द्रु pos=v,p=3,n=s,l=lan
सेनाम् सेना pos=n,g=f,c=2,n=s
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
आहितान् आधा pos=va,g=m,c=2,n=p,f=part
रुजन् रुज् pos=va,g=m,c=1,n=s,f=part