Original

वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् ।प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ।स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ॥ २० ॥

Segmented

वध्यताम् राज-पुत्राणाम् क्रन्दताम् इतरेतरम् प्रादुरासीत् महा-शब्दः भीरूणाम् भय-वर्धनः स शब्दो भरत-श्रेष्ठ दिशः सर्वा व्यनादयत्

Analysis

Word Lemma Parse
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
राज राजन् pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
क्रन्दताम् क्रन्द् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
व्यनादयत् विनादय् pos=v,p=3,n=s,l=lan