Original

सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् ।सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ २ ॥

Segmented

सो ऽविध्यद् दशभिः बाणैः अभिमन्युम् दुरासदम् स छत्र-ध्वज-यन्तारम् स अश्वम् आशु स्मयन्न् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
pos=i
छत्र छत्त्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
आशु आशु pos=i
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i