Original

निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते ।अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ॥ १९ ॥

Segmented

निहतैः क्षत्रियैः अश्वैः वारणैः च विशाम् पते अगम्य-कल्पा पृथिवी क्षणेन आसीत् सु दारुणा

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अगम्य अगम्य pos=a,comp=y
कल्पा कल्प pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s