Original

अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ।शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ॥ १८ ॥

Segmented

अपस्करैः अधिष्ठानैः ईषा-दण्डक-बन्धुरैः अक्षैः विमथितैः चक्रैः भग्नैः च बहुधा रथैः शक्ति-चाप-आयुधैः च अपि पतितैः च महा-ध्वजैः

Analysis

Word Lemma Parse
अपस्करैः अपस्कर pos=n,g=m,c=3,n=p
अधिष्ठानैः अधिष्ठान pos=n,g=n,c=3,n=p
ईषा ईषा pos=n,comp=y
दण्डक दण्डक pos=n,comp=y
बन्धुरैः बन्धुर pos=a,g=n,c=3,n=p
अक्षैः अक्ष pos=n,g=m,c=3,n=p
विमथितैः विमथ् pos=va,g=m,c=3,n=p,f=part
चक्रैः चक्र pos=n,g=n,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
pos=i
बहुधा बहुधा pos=i
रथैः रथ pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
चाप चाप pos=n,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p