Original

शराश्चापानि खड्गाश्च शरीराणि शिरांसि च ।सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥ १७ ॥

Segmented

शराः चापानि खड्गाः च शरीराणि शिरांसि च स कुण्डलानि स्रग्वीणि भूमौ आसन् सहस्रशः

Analysis

Word Lemma Parse
शराः शर pos=n,g=m,c=1,n=p
चापानि चाप pos=n,g=n,c=1,n=p
खड्गाः खड्ग pos=n,g=m,c=1,n=p
pos=i
शरीराणि शरीर pos=n,g=n,c=1,n=p
शिरांसि शिरस् pos=n,g=n,c=1,n=p
pos=i
pos=i
कुण्डलानि कुण्डल pos=n,g=n,c=1,n=p
स्रग्वीणि स्रग्विन् pos=a,g=n,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i