Original

ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः ।निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम् ॥ १५ ॥

Segmented

ते घोरा रौद्र-कर्माणः विपाठाः पृथवः शिताः निघ्नन्तो रथ-नाग-अश्वान् जग्मुः आशु वसुंधराम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
रौद्र रौद्र pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
विपाठाः विपाठ pos=n,g=m,c=1,n=p
पृथवः पृथु pos=a,g=m,c=1,n=p
शिताः शा pos=va,g=m,c=1,n=p,f=part
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आशु आशु pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s