Original

रथनागाश्वमनुजानर्दयन्निशितैः शरैः ।स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम् ॥ १३ ॥

Segmented

रथ-नाग-अश्व-मनुजान् अर्दयन् निशितैः शरैः स प्रविश्य अकरोत् भूमिम् कबन्ध-गण-संकुलाम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
मनुजान् मनुज pos=n,g=m,c=2,n=p
अर्दयन् अर्दय् pos=va,g=m,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
अकरोत् कृ pos=v,p=3,n=s,l=lan
भूमिम् भूमि pos=n,g=f,c=2,n=s
कबन्ध कबन्ध pos=n,comp=y
गण गण pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s