Original

स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥ १२ ॥

Segmented

स कक्षे ऽग्निः इव उत्सृष्टः निर्दह् तरसा रिपून् मध्ये भारत-सैन्यानाम् आर्जुनिः पर्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
निर्दह् निर्दह् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
भारत भारत pos=a,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan