Original

सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः ।शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥ ११ ॥

Segmented

सौभद्रः तु ततः शङ्खम् प्रध्माप्य पुरुष-ऋषभः शीघ्रम् अभ्यपतत् सेनाम् भारतीम् भरत-ऋषभ

Analysis

Word Lemma Parse
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रध्माप्य प्रध्मापय् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
सेनाम् सेना pos=n,g=f,c=2,n=s
भारतीम् भारत pos=a,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s