Original

तावकानां तु योधानां वध्यतां निशितैः शरैः ।अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥ १० ॥

Segmented

तावकानाम् तु योधानाम् वध्यताम् निशितैः शरैः अन्यत्र सैन्धवाद् राजन् न स्म कश्चिद् अतिष्ठत

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
तु तु pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अन्यत्र अन्यत्र pos=i
सैन्धवाद् सैन्धव pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
स्म स्म pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan