Original

संजय उवाच ।सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः ।तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ॥ १ ॥

Segmented

संजय उवाच सो ऽभिगर्जन् धनुष्पाणिः ज्याम् विकर्षन् पुनः पुनः तयोः महात्मन् तूर्णम् रथ-अन्तरम् अवापतत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽभिगर्जन् अभिगर्ज् pos=va,g=m,c=1,n=s,f=part
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
महात्मन् महात्मन् pos=a,g=m,c=6,n=d
तूर्णम् तूर्णम् pos=i
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan