Original

शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः ।अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम् ॥ ९ ॥

Segmented

शिवेन अभिवदामि त्वाम् गच्छ युध्यस्व शत्रुभिः अनुशाधि कुरून् संख्ये धत्स्व दुर्योधने जयम्

Analysis

Word Lemma Parse
शिवेन शिव pos=n,g=n,c=3,n=s
अभिवदामि अभिवद् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
कुरून् कुरु pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
धत्स्व धा pos=v,p=2,n=s,l=lot
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s