Original

यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः ।तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ॥ ८ ॥

Segmented

यथा दुर्योधनः तात स ज्ञाति-कुल-बान्धवः तथा त्वम् अपि सर्वेषाम् कौरवाणाम् गतिः भव

Analysis

Word Lemma Parse
यथा यथा pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
कुल कुल pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot