Original

तत्र तत्र च संग्रामे दुर्योधनहितैषिणा ।बहवश्च जिता वीरास्त्वया कर्ण महौजसा ॥ ७ ॥

Segmented

तत्र तत्र च संग्रामे दुर्योधन-हित-एषिणा बहवः च जिता वीराः त्वया कर्ण महा-ओजस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
जिता जि pos=va,g=m,c=1,n=p,f=part
वीराः वीर pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s