Original

हिमवद्दुर्गनिलयाः किराता रणकर्कशाः ।दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा ॥ ६ ॥

Segmented

हिमवत्-दुर्ग-निलयाः किराता रण-कर्कशाः दुर्योधनस्य वश-गाः कृताः कर्ण त्वया पुरा

Analysis

Word Lemma Parse
हिमवत् हिमवन्त् pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
निलयाः निलय pos=n,g=m,c=1,n=p
किराता किरात pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
कर्कशाः कर्कश pos=a,g=m,c=1,n=p
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
कर्ण कर्ण pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i