Original

स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा ।कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया ॥ ४ ॥

Segmented

स्व-बाहु-बल-वीर्येण धार्तराष्ट्र-प्रिय-एषिणा कर्ण राजपुरम् गत्वा काम्बोजा निहताः त्वया

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
राजपुरम् राजपुर pos=n,g=n,c=1,n=s
गत्वा गम् pos=vi
काम्बोजा काम्बोज pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s