Original

पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव ।बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः ॥ ३ ॥

Segmented

पर्जन्य इव भूतानाम् प्रतिष्ठा सुहृदाम् भव बान्धवाः त्वा अनुजीवन्तु सहस्राक्षम् इव अमराः

Analysis

Word Lemma Parse
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
भव भू pos=v,p=2,n=s,l=lot
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अनुजीवन्तु अनुजीव् pos=v,p=3,n=p,l=lot
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p