Original

समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः ।सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ॥ २ ॥

Segmented

समुद्र इव सिन्धूनाम् ज्योतिषाम् इव भास्करः सत्यस्य च यथा सन्तो बीजानाम् इव च उर्वरा

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
सिन्धूनाम् सिन्धु pos=n,g=m,c=6,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
pos=i
यथा यथा pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
बीजानाम् बीज pos=n,g=n,c=6,n=p
इव इव pos=i
pos=i
उर्वरा उर्वरा pos=n,g=f,c=1,n=s