Original

सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् ।व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ॥ १४ ॥

Segmented

सो ऽभिवीक्ष्य नर-ओघानाम् स्थानम् अप्रतिमम् महत् व्यूढ-प्रहरण-उरस्कम् सैन्यम् तत् समबृंहयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवीक्ष्य अभिवीक्ष् pos=vi
नर नर pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
प्रहरण प्रहरण pos=n,comp=y
उरस्कम् उरस्क pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समबृंहयत् संबृंहय् pos=v,p=3,n=s,l=lan