Original

इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च ।ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ॥ १३ ॥

Segmented

इति श्रुत्वा वचः सो ऽथ चरणौ अभिवाद्य च ययौ वैकर्तनः कर्णः तूर्णम् आयोधनम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
pos=i
ययौ या pos=v,p=3,n=s,l=lit
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i