Original

भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा ।तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥ १० ॥

Segmented

भवान् पौत्र-समः ऽस्माकम् यथा दुर्योधनः तथा ते अपि धर्मतः सर्वे यथा तस्य वयम् तथा

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
पौत्र पौत्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
यथा यथा pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तथा तथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
तथा तथा pos=i