Original

संजय उवाच ।तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः ।देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ॥ १ ॥

Segmented

संजय उवाच तस्य लालप्यतः श्रुत्वा वृद्धः कुरु-पितामहः देश-काल-उचितम् वाक्यम् अब्रवीत् प्रीत-मानसः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
लालप्यतः लालप्य् pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उचितम् उचित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s