Original

अद्याहमनृणस्तस्य कोपस्य भविता रणे ।अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥ ७ ॥

Segmented

अद्य अहम् अनृणः तस्य कोपस्य भविता रणे अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनृणः अनृण pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कोपस्य कोप pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
अमर्षितायाः अमर्षित pos=a,g=f,c=6,n=s
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
काङ्क्षितस्य काङ्क्ष् pos=va,g=m,c=6,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s