Original

सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ।शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥ ६ ॥

Segmented

सद्यस् च उग्रम् अधर्मस्य फलम् प्राप्नुहि दुर्मते शासिता अस्मि अद्य ते बाणैः सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
सद्यस् सद्यस् pos=i
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
शासिता शासितृ pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part