Original

पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ।तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥ ५ ॥

Segmented

पितॄणाम् मम राज्यस्य हरणस्य उग्र-धन्विनाम् तत् त्वाम् इदम् अनुप्राप्तम् तत् कोपाद् वै महात्मनाम्

Analysis

Word Lemma Parse
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
हरणस्य हरण pos=n,g=n,c=6,n=s
उग्र उग्र pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
वै वै pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p