Original

परवित्तापहारस्य क्रोधस्याप्रशमस्य च ।लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥ ४ ॥

Segmented

पर-वित्त-अपहारस्य क्रोधस्य अप्रशमस्य च लोभस्य ज्ञान-नाशस्य द्रोहस्य अत्याहितस्य च

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
वित्त वित्त pos=n,comp=y
अपहारस्य अपहार pos=n,g=m,c=6,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
अप्रशमस्य अप्रशम pos=n,g=m,c=6,n=s
pos=i
लोभस्य लोभ pos=n,g=m,c=6,n=s
ज्ञान ज्ञान pos=n,comp=y
नाशस्य नाश pos=n,g=m,c=6,n=s
द्रोहस्य द्रोह pos=n,g=m,c=6,n=s
अत्याहितस्य अत्याहित pos=n,g=n,c=6,n=s
pos=i