Original

तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः ।वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः ॥ ३१ ॥

Segmented

तत उच्चुक्रुशुः पार्थाः तेषाम् च अनुचराः जनाः वादित्राणि च संजघ्नुः सौभद्रम् च अपि तुष्टुवुः

Analysis

Word Lemma Parse
तत ततस् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
पार्थाः पार्थ pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अनुचराः अनुचर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
pos=i
संजघ्नुः संहन् pos=v,p=3,n=p,l=lit
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit