Original

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः ।सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥ ३० ॥

Segmented

ततः कृच्छ्र-गतम् कर्णम् दृष्ट्वा कर्णाद् अनन्तरः सौभद्रम् अभ्ययात् तूर्णम् दृढम् उद्यम्य कार्मुकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
दृढम् दृढ pos=a,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s