Original

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः ।कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ।जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥ ३ ॥

Segmented

यत् सभायाम् त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः कोपितः परुषैः वाक्यैः धर्मराजो युधिष्ठिरः जय-उन्मत्तेन भीमः च बहु-अबद्धम् प्रभाषता

Analysis

Word Lemma Parse
यत् यत् pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part
परुषैः परुष pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
जय जय pos=n,comp=y
उन्मत्तेन उन्मद् pos=va,g=m,c=3,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
अबद्धम् अबद्ध pos=a,g=n,c=2,n=s
प्रभाषता प्रभाष् pos=va,g=m,c=3,n=s,f=part