Original

ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः ।छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ।स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥ २९ ॥

Segmented

ततः शिला-शितैः तीक्ष्णैः भल्लैः संनत-पर्वभिः छित्त्वा धनूंषि शूराणाम् आर्जुनिः कर्णम् आर्दयत् स ध्वजम् कार्मुकम् च अस्य छित्त्वा भूमौ न्यपातयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
धनूंषि धनुस् pos=n,g=n,c=2,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan