Original

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः ।समरेऽमरसंकाशः सौभद्रो न व्यषीदत ॥ २८ ॥

Segmented

स तथा पीड्यमानः तु राधेयेन अस्त्र-वृष्टिभिः समरे अमर-संकाशः सौभद्रो न व्यषीदत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राधेयेन राधेय pos=n,g=m,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
समरे समर pos=n,g=n,c=7,n=s
अमर अमर pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
pos=i
व्यषीदत विषद् pos=v,p=3,n=s,l=lan