Original

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् ।समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥ २७ ॥

Segmented

सो ऽस्त्रैः अस्त्र-विदाम् श्रेष्ठो राम-शिष्यः प्रतापवान् समरे शत्रु-दुर्धर्षम् अभिमन्युम् अपीडयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
राम राम pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan