Original

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् ।सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥ २६ ॥

Segmented

ततः कर्णो जय-प्रेप्सुः मानी सर्व-धनुर्भृत् सौभद्रम् शतशो ऽविध्यद् उत्तम-अस्त्राणि दर्शयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
जय जय pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुर्भृत् धनुर्भृत् pos=n,g=m,c=6,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
शतशो शतशस् pos=i
ऽविध्यद् व्यध् pos=v,p=3,n=s,l=lan
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part