Original

तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे ।आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥ २५ ॥

Segmented

तम् तदा न अशकत् कश्चिद् द्रोणाद् वारयितुम् रणे आरुजन्तम् रथ-श्रेष्ठान् वज्रहस्तम् इव असुरान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
वारयितुम् वारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
आरुजन्तम् आरुज् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
वज्रहस्तम् वज्रहस्त pos=n,g=m,c=2,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p