Original

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः ।अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥ २४ ॥

Segmented

अभिमन्युः तु राधेयम् त्रिसप्तत्या शिलीमुखैः अविध्यत् त्वरितो राजन् द्रोणम् प्रेप्सुः महामनाः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s