Original

तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः ।अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥ २३ ॥

Segmented

तस्य च अनुचरान् तीक्ष्णैः विव्याध परम-इषुभिः अवज्ञा-पूर्वकम् वीरः सौभद्रस्य रण-अजिरे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
अवज्ञा अवज्ञा pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s