Original

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् ।अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव ॥ २२ ॥

Segmented

ततः कर्णः शरैः तीक्ष्णैः अभिमन्युम् दुरासदम् अभ्यवर्षत संक्रुद्धः पुत्रस्य हित-कृत् तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s