Original

प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे ।सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥ २१ ॥

Segmented

प्रतपन्तम् इव आदित्यम् निघ्नन्तम् शात्रवान् रणे सौभद्रम् उद्यताः त्रा अभिधावन्ति पाण्डवाः

Analysis

Word Lemma Parse
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
त्रा त्रा pos=vi
अभिधावन्ति अभिधाव् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p