Original

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः ।अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥ १८ ॥

Segmented

पाण्डवाः च मुदा युक्ता युधिष्ठिर-पुरोगमाः अभ्यवर्तन्त सहिता द्रोण-अनीकम् बिभित्सवः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
बिभित्सवः बिभित्सु pos=a,g=m,c=1,n=p