Original

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ ।केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः ॥ १७ ॥

Segmented

सात्यकिः चेकितानः च धृष्टद्युम्न-शिखण्डिनौ केकया धृष्टकेतुः च मत्स्य-पाञ्चाल-सृञ्जयाः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d
केकया केकय pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
मत्स्य मत्स्य pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p