Original

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः ।प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ १४ ॥

Segmented

वादित्राणि च सर्वाणि नाना लिङ्गानि सर्वशः प्रावादयन्त संहृष्टाः पाण्डूनाम् तत्र सैनिकाः

Analysis

Word Lemma Parse
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
नाना नाना pos=i
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
प्रावादयन्त प्रवादय् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p