Original

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् ।पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥ १३ ॥

Segmented

पाण्डवा द्रौपदेयाः च विराटः च समीक्ष्य तम् पाञ्चालाः केकयाः च एव सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
समीक्ष्य समीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan