Original

सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् ।रणमध्यादपोवाह सौभद्रशरपीडितम् ॥ १२ ॥

Segmented

सारथिः त्वरमाणः तु दुःशासनम् अचेतसम् रण-मध्यतः अपोवाह सौभद्र-शर-पीडितम्

Analysis

Word Lemma Parse
सारथिः सारथि pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
रण रण pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
सौभद्र सौभद्र pos=n,comp=y
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part